B 191-13 Pīṭhapūjāvidhi
Manuscript culture infobox
Filmed in: B 191/13
Title: Pīṭhapūjāvidhi
Dimensions: 31 x 13 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/626
Remarks:
Reel No. B 191/13
Inventory No. 53313
Title Pῑṭhapūjāvidhi
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper
State complete
Size 31.0 x 13.0 cm
Binding Hole(s)
Folios 29
Lines per Page 9
Foliation figures in middle right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King Jaya Bhūpatīndra Malla
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/626
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇesāyai(!)namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||
atha pīṭhapūjā vilikhyate || yaja(mā)na puṣpabhājana yācake || adyādi || vākya ||
mānavagotra yajamānasya śrīśrījayabhūpatīndramallavarmmaṇaḥ śrīśrīsveṣṭadevaprītyarthaṃ
gaṇapatyādisadāśiva((bhaṭṭārakapratiṣṭhā)) navapīṭha aṣṭamātṛkā ārādhana bighniharaṇabalyārccaṇa
karttuṃ puṣpabhājanaṃ samarppayāmi || ||
śrī
saṃvarttāmaṇḍalānte kramapadasahitānandaśaktiḥ subhīmā ||
sṛṣṭaṃ nyāyacatuṣkaṃ tvakulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ |
catvāro pañcakonyaṃ punar api caturaṃs tattvato maṇḍaledaṃ |
saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaḥ(!) śrīkujeśaṃ || || (fol. 1v1–6)
End
ambe pūrvvagataṃ padaṃ bhagavati caitanyarūpātmikā
jñānecchā bahulā tathā hariharau brahmāmarīcitrayam |
bhāsvad bhairavapañcaka(ṃ) tad anu ca śrīyoginīpañcakaṃ ||
candrārkau ca marīciṣaṭkam vimalaṃ māṃ pātu nityaṃ kujā || ||
maṇḍala mhoya || no siya || balivisarjjana || sākṣī thāya || (fol. 33v5–8)
Colophon
iti śrī2madhye pīthipūjāvidhiḥ samāpta(!) || || pithipūjā dhunakā va yā va yajamāna lāsāva svastikasa vidyācake (!)
svasti kuryā sadā bighni svasti mārttaṇḍam eva ca
yoginī svasti (fol. fol. 33v8–9)
Microfilm Details
Reel No. B 191/13
Date of Filming not mentioned
Exposures 32
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 27-03-2012
Bibliography